Hanuman Chalisa in Sanskrit

हनुमान् चालीसा (संस्कृतलिपौ):

दोहा:

श्रीगुरु चरण सरोज रज, निजमन मुकुर सुधारि।
बरनउँ रघुबर बिमल जसु, जो दायकु फल चारि॥

बुद्धिहीन तनु जानिके, सुमिरौं पवनकुमार।
बल बुद्धि विद्या देहु मोहिं, हरहु कलेश विकार॥


चौपायी:

॥१॥
जय हनुमान् ज्ञान गुण सागर।
जय कपीस तिहुँ लोक उजागर।।

अर्थः हे ज्ञानगुणसागर, हनुमन्, तव जयः अस्तु! हे कपिराज, त्वया त्रयो लोकाः प्रकाशिताः।

॥२॥
रामदूत अतुलित बल धामा।
अंजनिपुत्र पवनसुत नामा।।

अर्थः त्वं रामस्य दूतः, तव बलम् अतुलनीयम्। त्वं अंजनिपुत्रः पवनसुतः च इति नाम्ना प्रसिद्धः।

॥३॥
महाबीर बिक्रम बजरंगी।
कुमति निवार सुमति के संगी।।

अर्थः हे महावीर, तव पराक्रमः वज्रवत्। त्वं कुमतिं नाशयसि सुमतिं च ददासि।

॥४॥
कंचन बरन बिराज सुबेसा।
कानन कुंडल कुँचित केसा।।

अर्थः तव वर्णः स्वर्णवत्, त्वं सुन्दरं वेषं धारयसि। तव कर्णयोः कुण्डले केशाः च कुण्चिताः सन्ति।

॥५॥
हाथ बज्र औ ध्वजा बिराजै।
काँधे मूँज जनेऊ साजै।।

अर्थः तव हस्ते गदा ध्वजः च शोभेते। तव स्कन्धे मुञ्जजनूर्धरः अस्ति।

॥६॥
शंकर सुवन केसरीनंदन।
तेज प्रताप महा जग बंदन।।

अर्थः त्वं शङ्करस्य अंशः केसरीपुत्रः च असि। तव तेजः प्रतापः च जगत् वन्दते।

॥७॥
विद्यावान् गुनी अति चातुर।
राम काज करिबे को आतुर।।

अर्थः त्वं विद्वान् गुणवान् अतिशयचतुरः च असि। त्वं रामस्य कार्याणि कर्तुं सदैव उत्सुकः।

॥८॥
प्रभु चरित्र सुनिबे को रसिया।
राम लखन सीता मन बसिया।।

अर्थः त्वं रामचरितं श्रोतुं रसिकः। रामः लक्ष्मणः सीता च तव हृदये वसन्ति।

॥९॥
सूक्ष्म रूप धरि सियहिं दिखावा।
विकट रूप धरि लंक जरावा।।

अर्थः त्वं सूक्ष्मरूपं धृत्वा सीतां दर्शितवान्, विशालरूपं धृत्वा लङ्कां दग्धवान्।

॥१०॥
भीम रूप धरि असुर संहारे।
रामचंद्र के काज संवारे।।

अर्थः त्वं भीमरूपं धृत्वा राक्षसान् नाशितवान्, रामस्य कार्याणि सम्पादितवान्।

॥११॥
लाय संजीवन लखन जियाये।
श्रीरघुबीर हरषि उर लाये।।

अर्थः त्वं संजीवनीं आनीय लक्ष्मणं जीवितवान्, रामः हर्षितः अभवत्।

॥१२॥
रघुपति कीन्ही बहुत बड़ाई।
तुम मम प्रिय भरतहि सम भाई।।

अर्थः रामः तव महिमानं प्रशंसितवान्, त्वं मम प्रियः भरतसमः भ्राता असि इति उक्तवान्।

॥१३॥
सहस बदन तुम्हरो जस गावैं।
अस कहि श्रीपति कंठ लगावैं।।

अर्थः सहस्राणि मुखानि तव यशः गायन्ति। एवं उक्त्वा रामः त्वां आलिङ्गितवान्।

॥१४॥
सनकादिक ब्रह्मादि मुनीशा।
नारद सारद सहित अहीसा।।

अर्थः सनकादयः ऋषयः, ब्रह्मा, नारदः सरस्वती च तव यशः गायन्ति।

॥१५॥
जम कुबेर दिगपाल जहाँ ते।
कवि कोविद कहि सके कहाँ ते।।

अर्थः यमः कुबेरः दिग्पालाः च तव यशः गायन्ति, किन्तु कोऽपि तव यशः पूर्णतया वर्णयितुं न शक्नोति।

॥१६॥
तुम उपकार सुग्रीवहिं कीन्हा।
राम मिलाय राज पद दीन्हा।।

अर्थः त्वं सुग्रीवाय उपकारं कृतवान्, रामेण सह मित्रत्वं कारितवान् राज्यं च दत्तवान्।

॥१७॥
तुम्हरो मंत्र बिभीषण माना।
लंकेस्वर भए सब जग जाना।।

अर्थः बिभीषणः तव मन्त्रं स्वीकृतवान्, लङ्कायाः राजा अभवत्, इदं सर्वं जगत् जानाति।

॥१८॥
युग सहस्र योजन पर भानू।
लील्यो ताहि मधुर फल जानू।।

अर्थः सहस्रयोजनदूरे स्थितं सूर्यं त्वं मधुरफलं मत्वा गृहीतवान्।

॥१९॥
प्रभु मुद्रिका मेलि मुख माहीं।
जलधि लाँघि गये अचरज नाहीं।।

अर्थः रामस्य मुद्रिकां मुखे धृत्वा त्वं समुद्रं तरितवान्, इदं आश्चर्यं न अस्ति।

॥२०॥
दुर्गम काज जगत के जेते।
सुगम अनुग्रह तुम्हरे तेते।।

अर्थः जगतः सर्वाणि दुर्गमकार्याणि तव अनुग्रहेण सुगमानि भवन्ति।

॥२१॥
राम दुआरे तुम रखवारे।
होत न आज्ञा बिनु पैसारे।।

अर्थः त्वं रामस्य द्वारपालः असि। तव आज्ञां विना कोऽपि प्रवेष्टुं न शक्नोति।

॥२२॥
सब सुख लहै तुम्हारी सरना।
तुम रक्षक काहू को डर ना।।

अर्थः तव शरणं गच्छन्तः सर्वे सुखं प्राप्नुवन्ति। त्वं रक्षकः असि, अतः कस्यापि भयः न अस्ति।

॥२३॥
आपन तेज सम्हारो आपै।
तीनौं लोक हाँक तें काँपै।।

अर्थः त्वं स्वतेजः स्वयम् संहरसि। तव आज्ञया त्रयो लोकाः कम्पन्ते।

॥२४॥
भूत पिसाच निकट नहिं आवै।
महाबीर जब नाम सुनावै।।

अर्थः भूतपिशाचाः तव नाम श्रुत्वा निकटं न आगच्छन्ति।

॥२५॥
नासै रोग हरै सब पीरा।
जपत निरंतर हनुमत बीरा।।

अर्थः हनुमन्नामजपेन सर्वे रोगाः दुःखानि च नश्यन्ति।

॥२६॥
संकट तें हनुमान छुड़ावै।
मन क्रम वचन ध्यान जो लावै।।

अर्थः यः हनुमन्तं ध्यायति, तस्य सर्वे संकटाः नश्यन्ति।

॥२७॥
सब पर राम तपस्वी राजा।
तिन के काज सकल तुम साजा।।

अर्थः रामः सर्वेषां राजा तपस्वी च अस्ति। तस्य सर्वाणि कार्याणि त्वया सम्पादितानि।

॥२८॥
और मनोरथ जो कोई लावै।
सोई अमित जीवन फल पावै।।

अर्थः यः अन्यमनोरथं करोति, सः अमृतफलं प्राप्नोति।

॥२९॥
चारों युग परताप तुम्हारा।
है परसिद्ध जगत उजियारा।।

अर्थः चतुर्षु युगेषु तव पराक्रमः प्रसिद्धः अस्ति, जगत् च प्रकाशयति।

॥३०॥
साधु संत के तुम रखवारे।
असुर निकंदन राम दुलारे।।

अर्थः त्वं साधुसन्तानां रक्षकः असि। त्वं राक्षसानां नाशकः रामस्य प्रियः च असि।


अन्तिमदोहा:

पवनतनय संकट हरन, मंगल मूरति रूप।
राम लखन सीता सहित, हृदय बसहु सुर भूप॥

अर्थः हे पवनपुत्र, संकटहरणकर्तः मङ्गलमूर्ते, रामः लक्ष्मणः सीता च सह मम हृदये वसतु।

दोहा-चौपाय्योः व्याख्या:

  1. दोहा: दोहा इति द्विपदिका काव्यरूपम्। प्रत्येकं पद्ये 24 अक्षराणि भवन्ति। इदं छन्दः प्रधानतया भक्तिकाव्येषु प्रयुज्यते। हनुमच्चालीसायां, दोहा आरम्भे समाप्तौ च प्रार्थनारूपेण प्रयुज्यते।
  2. चौपायी: चौपायी इति चतुष्पदिका काव्यरूपम्। प्रत्येकं पद्ये 16 अक्षराणि भवन्ति। हनुमच्चालीसायां, हनुमतः गुणवर्णनाय चौपायी प्रयुज्यते।

Hanuman Chalisa in Bengali

Hanuman Chalisa in Hindi

Hanuman Chalisa in Marathi

Hanuman Chalisa in Telugu

Hanuman Chalisa in Tamil

Hanuman Chalisa in Gujarati

Hanuman Chalisa in Urdu

Hanuman Chalisa in Kannada

Hanuman Chalisa in Odia

Hanuman Chalisa in Malayalam

Hanuman Chalisa in Punjabi

Hanuman Chalisa in Assamese

Hanuman Chalisa in Maithili

Hanuman Chalisa in Meitei (Manipuri)

Hanuman Chalisa in English

Hanuman Chalisa in Sanskrit